B 379-8 Śarabheśvaradīpadāna

Manuscript culture infobox

Filmed in: B 379/8
Title: Śarabheśvaradīpadāna
Dimensions: 23.7 x 11.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3296
Remarks:


Reel No. B 379/8

Inventory No. 62111

Title Śarabheśvaradῑpadāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.7 x 11.2 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures in lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3296

Manuscript Features

1r is missing.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


devyuvāca ||


deva deva mahādeva bhaktānugrakārakaḥ


sadyapratyayadaṃ rūpaṃ śārabheśākhya taṃ vada


īśvara uvāca


śṛṇu devi prvakṣyāmi caturvagaphalapradam


rūpaṃ prāgānanākhyaṃ ca pratyakṣasiddhidāyakam


vīlvabījaikādaśapalaṃ tulasyā bīja tatsamam ||


padmabījaṃ dhānyamūlaṃ haritālaṃ manaḥśilā ||


jātipuṣpaṃ sarvarasaṃ hayārikasamaṃ yavaṃ ||


candanaṃ tagaraṃ kuṣṭaṃsarṣapaṃ maricaṃ vacā ||


pathyā pāṭhā kaṇā śuṇṭhī brāhmīpuṣpaṃ ca dhatturaṃ ||


jātīpatraṃ tvagaṃkolaṃ durvā ‘śvatthasya bījakam


haridrenrayavaṃ māṃsi pippalaī saindhavaṃ tvacam (fol. 1r1–7)


«End»


dīpaṃ nivedya tatraiva uttarābhimukhena ca ||


sahasraikaṃ śataṃ vāpi mūlaṃ saṃjapya yatnataḥ


stavarājaṃ ca kavacaṃ śatanāmaṃ (!) sahasrakam ||


mālāmantraṃ ca hṛdayaṃ paṭhed vā śṛṇuyāt pivā (!) ||


dīpadānaprabhāvena (!) nāsādhyaṃ tasya vidyate ||


tāmrapātre mūlamantrehyagniṃ saṃskārya yatnataḥ ||


bilvapatraṃ pāyasaṃ ca mūlena ca śataṃ hunet


starpaṇādīṃś(!) ca kurvīta śīghraiva phalabhug bhavet ||


na prakāśyaṃ imaṃ dīpadānasya ca kriyā ‘mbike ||


mahāguhyaṃ mahā gopyaṃ rakṣitavyā tvayā sadā || (fol. 2r5–2v3)


«Colophon»


iti gīrvāṇodyamasāre ākāśabhairavakalpoktaṃ śarabheśvaradīpadānaṃ samāptam || ❁ ||


dīpadānasya mantroddhāram


bho bho sadya kāmapradāmukaṃ śatruṃ māraya 2 apakāri sarvān uccāṭayoccāṭaya adya


paryantopārjitā ‘ghaṃ hana 2 santānasya śāstrasya vaktritva(!)kavitādi nirogitva mahālakṣmā(!)


mama kule sadā siddhiṃ cittaśuddhiṃ iṣṭasiddhiṃ dehi 2 jihvopasthān manaṃ vaśaṃ kuru 2 imaṃ


dīpaṃ gṛhṇa gṛhṇa amukakāryaṃ sādhaya 2 māṃ rakṣa 2 śāluvanarasiṃhajīta oṃ khaiṃ khāṃ khaṃ


phaṭ prāṇagrahāsi 2 huṃ phaṭ sarvaśatrusaṃhāraṇāya śarabhaśāluvāya pakṣirāya huṃ phaṭ svāhā ||


15 ❁ (fol. 2v3–3r2)


Microfilm Details

Reel No. B 379/8

Date of Filming 12-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 06-06-2013

Bibliography